Original

निकृत्तं तद्धनुःश्रेष्ठमपास्य शिनिपुंगवः ।अन्यदादत्त वेगेन शैनेयः सशरं धनुः ॥ १८ ॥

Segmented

निकृत्तम् तद् धनुः-श्रेष्ठम् अपास्य शिनि-पुंगवः अन्यद् आदत्त वेगेन शैनेयः स शरम् धनुः

Analysis

Word Lemma Parse
निकृत्तम् निकृत् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
अपास्य अपास् pos=vi
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s