Original

ततः पूर्णायतोत्सृष्टैः कृतवर्मा शिलाशितैः ।सात्यकिं त्रिभिराहत्य धनुरेकेन चिच्छिदे ॥ १७ ॥

Segmented

ततः पूर्ण-आयत-उत्सृष्टैः कृतवर्मा शिला-शितैः सात्यकिम् त्रिभिः आहत्य धनुः एकेन चिच्छिदे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आहत्य आहन् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit