Original

स दीर्घबाहुः संक्रुद्धस्तोत्त्रार्दित इव द्विपः ।अष्टाभिः कृतवर्माणमविध्यत्परमेषुभिः ॥ १६ ॥

Segmented

स दीर्घ-बाहुः संक्रुद्धः तोत्त्र-अर्दितः इव द्विपः अष्टाभिः कृतवर्माणम् अविध्यत् परम-इषुभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
तोत्त्र तोत्त्र pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p