Original

तमेकं सत्यकर्माणमासाद्य हृदिकात्मजः ।अविध्यन्निशितैर्बाणैश्चतुर्भिश्चतुरो हयान् ॥ १५ ॥

Segmented

तम् एकम् सत्य-कर्माणम् आसाद्य हृदिक-आत्मजः अविध्यत् निशितैः बाणैः चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
हृदिक हृदिक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p