Original

चापवेगबलोद्धूतान्मार्गणान्वृष्णिसिंहयोः ।आकाशे समपश्याम पतंगानिव शीघ्रगान् ॥ १४ ॥

Segmented

चाप-वेग-बल-उद्धूतान् मार्गणान् वृष्णि-सिंहयोः आकाशे समपश्याम पतंगान् इव शीघ्र-गाम्

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
वेग वेग pos=n,comp=y
बल बल pos=n,comp=y
उद्धूतान् उद्धू pos=va,g=m,c=2,n=p,f=part
मार्गणान् मार्गण pos=n,g=m,c=2,n=p
वृष्णि वृष्णि pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
आकाशे आकाश pos=n,g=n,c=7,n=s
समपश्याम संपश् pos=v,p=1,n=p,l=lan
पतंगान् पतंग pos=n,g=m,c=2,n=p
इव इव pos=i
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p