Original

चरन्तौ विविधान्मार्गान्हार्दिक्यशिनिपुंगवौ ।मुहुरन्तर्दधाते तौ बाणवृष्ट्या परस्परम् ॥ १३ ॥

Segmented

चरन्तौ विविधान् मार्गान् हार्दिक्य-शिनि-पुंगवौ मुहुः अन्तर्दधाते तौ बाण-वृष्ट्या परस्परम्

Analysis

Word Lemma Parse
चरन्तौ चर् pos=va,g=m,c=1,n=d,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
हार्दिक्य हार्दिक्य pos=n,comp=y
शिनि शिनि pos=n,comp=y
पुंगवौ पुंगव pos=n,g=m,c=1,n=d
मुहुः मुहुर् pos=i
अन्तर्दधाते अन्तर्धा pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=1,n=d
बाण बाण pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s