Original

नाराचैर्वत्सदन्तैश्च वृष्ण्यन्धकमहारथौ ।अभिजघ्नतुरन्योन्यं प्रहृष्टाविव कुञ्जरौ ॥ १२ ॥

Segmented

नाराचैः वत्सदन्तैः च वृष्णि-अन्धक-महा-रथा अभिजघ्नतुः अन्योन्यम् प्रहृष्टौ इव कुञ्जरौ

Analysis

Word Lemma Parse
नाराचैः नाराच pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रहृष्टौ प्रहृष् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d