Original

पाण्डवाः सह पाञ्चालैर्योधाश्चान्ये नृपोत्तमाः ।प्रेक्षकाः समपद्यन्त तयोः पुरुषसिंहयोः ॥ ११ ॥

Segmented

पाण्डवाः सह पाञ्चालैः योधाः च अन्ये नृप-उत्तमाः प्रेक्षकाः समपद्यन्त तयोः पुरुष-सिंहयोः

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
योधाः योध pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नृप नृप pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d