Original

संजय उवाच ।तस्मिंस्तु निहते शूरे शाल्वे समितिशोभने ।तवाभज्यद्बलं वेगाद्वातेनेव महाद्रुमः ॥ १ ॥

Segmented

संजय उवाच तस्मिन् तु निहते शूरे शाल्वे समिति-शोभने ते अभज्यत् बलम् वेगाद् वातेन इव महा-द्रुमः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
शाल्वे शाल्व pos=n,g=m,c=7,n=s
समिति समिति pos=n,comp=y
शोभने शोभन pos=a,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभज्यत् भञ्ज् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s