Original

ततः प्रभग्ना सहसा महाचमूः सा पाण्डवी तेन नराधिपेन ।दिशश्चतस्रः सहसा प्रधाविता गजेन्द्रवेगं तमपारयन्ती ॥ ८ ॥

Segmented

ततः प्रभग्ना सहसा महा-चमूः सा पाण्डवी तेन नराधिपेन दिशः चतस्रः सहसा प्रधाविता गज-इन्द्र-वेगम् तम् अ पारयन्ती

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभग्ना प्रभञ्ज् pos=va,g=f,c=1,n=s,f=part
सहसा सहसा pos=i
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
नराधिपेन नराधिप pos=n,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
चतस्रः चतुर् pos=n,g=f,c=2,n=p
सहसा सहसा pos=i
प्रधाविता प्रधाव् pos=va,g=f,c=1,n=p,f=part
गज गज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पारयन्ती पारय् pos=va,g=f,c=1,n=s,f=part