Original

संद्राव्यमाणं तु बलं परेषां परीतकल्पं विबभौ समन्तात् ।नैवावतस्थे समरे भृशं भयाद्विमर्दमानं तु परस्परं तदा ॥ ७ ॥

Segmented

संद्राव्यमाणम् तु बलम् परेषाम् परीत-कल्पम् विबभौ समन्तात् न एव अवतस्थे समरे भृशम् भयाद् विमर्दमानम् तु परस्परम् तदा

Analysis

Word Lemma Parse
संद्राव्यमाणम् संद्रावय् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
बलम् बल pos=n,g=n,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
परीत परी pos=va,comp=y,f=part
कल्पम् कल्प pos=a,g=n,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
समन्तात् समन्तात् pos=i
pos=i
एव एव pos=i
अवतस्थे अवस्था pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
भयाद् भय pos=n,g=n,c=5,n=s
विमर्दमानम् विमृद् pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
तदा तदा pos=i