Original

ते पाण्डवाः सोमकाः सृञ्जयाश्च तमेव नागं ददृशुः समन्तात् ।सहस्रशो वै विचरन्तमेकं यथा महेन्द्रस्य गजं समीपे ॥ ६ ॥

Segmented

ते पाण्डवाः सोमकाः सृञ्जयाः च तम् एव नागम् ददृशुः समन्तात् सहस्रशो वै विचरन्तम् एकम् यथा महा-इन्द्रस्य गजम् समीपे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
नागम् नाग pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
समन्तात् समन्तात् pos=i
सहस्रशो सहस्रशस् pos=i
वै वै pos=i
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
यथा यथा pos=i
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
गजम् गज pos=n,g=m,c=2,n=s
समीपे समीप pos=n,g=n,c=7,n=s