Original

ततः शरान्वै सृजतो महारणे योधांश्च राजन्नयतो यमाय ।नास्यान्तरं ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः ॥ ५ ॥

Segmented

ततः शरान् वै सृजतो महा-रणे योधान् च राजन् नयतः यमाय न अस्य अन्तरम् ददृशुः स्वे परे वा यथा पुरा वज्रधरस्य दैत्याः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरान् शर pos=n,g=m,c=2,n=p
वै वै pos=i
सृजतो सृज् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नयतः नी pos=va,g=m,c=6,n=s,f=part
यमाय यम pos=n,g=m,c=4,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
स्वे स्व pos=a,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
वा वा pos=i
यथा यथा pos=i
पुरा पुरा pos=i
वज्रधरस्य वज्रधर pos=n,g=m,c=6,n=s
दैत्याः दैत्य pos=n,g=m,c=1,n=p