Original

तमास्थितो राजवरो बभूव यथोदयस्थः सविता क्षपान्ते ।स तेन नागप्रवरेण राजन्नभ्युद्ययौ पाण्डुसुतान्समन्तात् ।शितैः पृषत्कैर्विददार चापि महेन्द्रवज्रप्रतिमैः सुघोरैः ॥ ४ ॥

Segmented

तम् आस्थितो राज-वरः बभूव यथा उदय-स्थः सविता क्षपा-अन्ते स तेन नाग-प्रवरेण राजन्न् अभ्युद्ययौ पाण्डु-सुतान् समन्तात् शितैः पृषत्कैः विददार च अपि महा-इन्द्र-वज्र-प्रतिमा सु घोरैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
यथा यथा pos=i
उदय उदय pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
क्षपा क्षपा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
नाग नाग pos=n,comp=y
प्रवरेण प्रवर pos=a,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्युद्ययौ अभ्युद्या pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
समन्तात् समन्तात् pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
विददार विदृ pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वज्र वज्र pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=m,c=3,n=p
सु सु pos=i
घोरैः घोर pos=a,g=m,c=3,n=p