Original

हृतोत्तमाङ्गो युधि सात्वतेन पपात भूमौ सह नागराज्ञा ।यथाद्रिशृङ्गं सुमहत्प्रणुन्नं वज्रेण देवाधिपचोदितेन ॥ २६ ॥

Segmented

हृत-उत्तमाङ्गः युधि सात्वतेन पपात भूमौ सह नाग-राज्ञा यथा अद्रि-शृङ्गम् सु महत् प्रणुन्नम् वज्रेण देवाधिप-चोदितेन

Analysis

Word Lemma Parse
हृत हृ pos=va,comp=y,f=part
उत्तमाङ्गः उत्तमाङ्ग pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
पपात पत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
सह सह pos=i
नाग नाग pos=n,comp=y
राज्ञा राजन् pos=n,g=m,c=3,n=s
यथा यथा pos=i
अद्रि अद्रि pos=n,comp=y
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
प्रणुन्नम् प्रणुद् pos=va,g=n,c=1,n=s,f=part
वज्रेण वज्र pos=n,g=m,c=3,n=s
देवाधिप देवाधिप pos=n,comp=y
चोदितेन चोदय् pos=va,g=m,c=3,n=s,f=part