Original

निपात्यमाने तु तदा गजेन्द्रे हाहाकृते तव पुत्रस्य सैन्ये ।स शाल्वराजस्य शिनिप्रवीरो जहार भल्लेन शिरः शितेन ॥ २५ ॥

Segmented

निपात्यमाने तु तदा गज-इन्द्रे हाहाकृते तव पुत्रस्य सैन्ये स साल्व-राजस्य शिनि-प्रवीरः जहार भल्लेन शिरः शितेन

Analysis

Word Lemma Parse
निपात्यमाने निपातय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
गज गज pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
हाहाकृते हाहाकृत pos=a,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
शिनि शिनि pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
भल्लेन भल्ल pos=n,g=m,c=3,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
शितेन शा pos=va,g=m,c=3,n=s,f=part