Original

स भिन्नकुम्भः सहसा विनद्य मुखात्प्रभूतं क्षतजं विमुञ्चन् ।पपात नागो धरणीधराभः क्षितिप्रकम्पाच्चलितो यथाद्रिः ॥ २४ ॥

Segmented

स भिन्न-कुम्भः सहसा विनद्य मुखात् प्रभूतम् क्षतजम् विमुञ्चन् पपात नागो धरणीधर-आभः क्षिति-प्रकम्पात् चलितः यथा अद्रि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भिन्न भिद् pos=va,comp=y,f=part
कुम्भः कुम्भ pos=n,g=m,c=1,n=s
सहसा सहसा pos=i
विनद्य विनद् pos=vi
मुखात् मुख pos=n,g=n,c=5,n=s
प्रभूतम् प्रभूत pos=a,g=n,c=2,n=s
क्षतजम् क्षतज pos=n,g=n,c=2,n=s
विमुञ्चन् विमुच् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
नागो नाग pos=n,g=m,c=1,n=s
धरणीधर धरणीधर pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
प्रकम्पात् प्रकम्प pos=n,g=m,c=5,n=s
चलितः चल् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
अद्रि अद्रि pos=n,g=m,c=1,n=s