Original

पाञ्चालराजस्त्वरितस्तु शूरो गदां प्रगृह्याचलशृङ्गकल्पाम् ।असंभ्रमं भारत शत्रुघाती जवेन वीरोऽनुससार नागम् ॥ २२ ॥

Segmented

पाञ्चाल-राजः त्वरितः तु शूरो गदाम् प्रगृह्य अचल-शृङ्ग-कल्पाम् असंभ्रमम् भारत शत्रु-घाती जवेन वीरो ऽनुससार नागम्

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
शूरो शूर pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
अचल अचल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
कल्पाम् कल्प pos=a,g=f,c=2,n=s
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
घाती घातिन् pos=a,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
ऽनुससार अनुसृ pos=v,p=3,n=s,l=lit
नागम् नाग pos=n,g=m,c=2,n=s