Original

तत्कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चालमत्स्या नृप सृञ्जयाश्च ।हाहाकारैर्नादयन्तः स्म युद्धे द्विपं समन्ताद्रुरुधुर्नराग्र्याः ॥ २१ ॥

Segmented

तत् कर्म शाल्वस्य समीक्ष्य सर्वे पाञ्चाल-मत्स्याः नृप सृञ्जयाः च हाहाकारैः नादयन्तः स्म युद्धे द्विपम् समन्ताद् रुरुधुः नर-अग्र्याः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शाल्वस्य शाल्व pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
pos=i
हाहाकारैः हाहाकार pos=n,g=m,c=3,n=p
नादयन्तः नादय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
द्विपम् द्विप pos=n,g=m,c=2,n=s
समन्ताद् समन्तात् pos=i
रुरुधुः रुध् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
अग्र्याः अग्र्य pos=a,g=m,c=1,n=p