Original

आस्थाय सुमहानागं प्रभिन्नं पर्वतोपमम् ।दृप्तमैरावतप्रख्यममित्रगणमर्दनम् ॥ २ ॥

Segmented

आस्थाय सु महा-नागम् प्रभिन्नम् पर्वत-उपमम् दृप्तम् ऐरावत-प्रख्यम् अमित्र-गण-मर्दनम्

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
ऐरावत ऐरावत pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
गण गण pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s