Original

शरैश्च वेगं सहसा निगृह्य तस्याभितोऽभ्यापततो गजस्य ।स संगृहीतो रथिभिर्गजो वै चचाल तैर्वार्यमाणश्च संख्ये ॥ १९ ॥

Segmented

शरैः च वेगम् सहसा निगृह्य तस्य अभितस् ऽभ्यापततो गजस्य स संगृहीतो रथिभिः गजो वै चचाल तैः वार्यमाणः च संख्ये

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
pos=i
वेगम् वेग pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
निगृह्य निग्रह् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
अभितस् अभितस् pos=i
ऽभ्यापततो अभ्यापत् pos=va,g=m,c=6,n=s,f=part
गजस्य गज pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
संगृहीतो संग्रह् pos=va,g=m,c=1,n=s,f=part
रथिभिः रथिन् pos=n,g=m,c=3,n=p
गजो गज pos=n,g=m,c=1,n=s
वै वै pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
वार्यमाणः वारय् pos=va,g=m,c=1,n=s,f=part
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s