Original

पाञ्चालराजस्य सुतं स दृष्ट्वा तदार्दितं नागवरेण तेन ।तमभ्यधावत्सहसा जवेन भीमः शिखण्डी च शिनेश्च नप्ता ॥ १८ ॥

Segmented

पाञ्चाल-राजस्य सुतम् स दृष्ट्वा तदा अर्दितम् नाग-वरेण तेन तम् अभ्यधावत् सहसा जवेन भीमः शिखण्डी च शिनि च नप्ता

Analysis

Word Lemma Parse
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part
नाग नाग pos=n,comp=y
वरेण वर pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
जवेन जव pos=n,g=m,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
शिनि शिनि pos=n,g=m,c=6,n=s
pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s