Original

स तं रथं हेमविभूषिताङ्गं साश्वं ससूतं सहसा विमृद्य ।उत्क्षिप्य हस्तेन तदा महाद्विपो विपोथयामास वसुंधरातले ॥ १७ ॥

Segmented

स तम् रथम् हेम-विभूषित-अङ्गम् स अश्वम् स सूतम् सहसा विमृद्य उत्क्षिप्य हस्तेन तदा महा-द्विपः विपोथयामास वसुन्धरा-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
विभूषित विभूषय् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
विमृद्य विमृद् pos=vi
उत्क्षिप्य उत्क्षिप् pos=vi
हस्तेन हस्त pos=n,g=m,c=3,n=s
तदा तदा pos=i
महा महत् pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
विपोथयामास विपोथय् pos=v,p=3,n=s,l=lit
वसुन्धरा वसुंधरा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s