Original

दृष्ट्वापतन्तं सहसा तु नागं धृष्टद्युम्नः स्वरथाच्छीघ्रमेव ।गदां प्रगृह्याशु जवेन वीरो भूमिं प्रपन्नो भयविह्वलाङ्गः ॥ १६ ॥

Segmented

दृष्ट्वा आपतन्तम् सहसा तु नागम् धृष्टद्युम्नः स्व-रथात् शीघ्रम् एव गदाम् प्रगृह्य आशु जवेन वीरो भूमिम् प्रपन्नो भय-विह्वल-अङ्गः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
तु तु pos=i
नागम् नाग pos=n,g=m,c=2,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
शीघ्रम् शीघ्रम् pos=i
एव एव pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
आशु आशु pos=i
जवेन जव pos=n,g=m,c=3,n=s
वीरो वीर pos=n,g=m,c=1,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
भय भय pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s