Original

तं नागराजं सहसा प्रणुन्नं विद्राव्यमाणं च निगृह्य शाल्वः ।तोत्त्राङ्कुशैः प्रेषयामास तूर्णं पाञ्चालराजस्य रथं प्रदिश्य ॥ १५ ॥

Segmented

तम् नाग-राजम् सहसा प्रणुन्नम् विद्राव्यमाणम् च निगृह्य शाल्वः तोत्त्र-अङ्कुशैः प्रेषयामास तूर्णम् पाञ्चाल-राजस्य रथम् प्रदिश्य

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
प्रणुन्नम् प्रणुद् pos=va,g=m,c=2,n=s,f=part
विद्राव्यमाणम् विद्रावय् pos=va,g=m,c=2,n=s,f=part
pos=i
निगृह्य निग्रह् pos=vi
शाल्वः शाल्व pos=n,g=m,c=1,n=s
तोत्त्र तोत्त्र pos=n,comp=y
अङ्कुशैः अङ्कुश pos=n,g=m,c=3,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रदिश्य प्रदिश् pos=vi