Original

ततोऽपरान्पञ्च शितान्महात्मा नाराचमुख्यान्विससर्ज कुम्भे ।स तैस्तु विद्धः परमद्विपो रणे तदा परावृत्य भृशं प्रदुद्रुवे ॥ १४ ॥

Segmented

ततो ऽपरान् पञ्च शितान् महात्मा नाराच-मुख्यान् विससर्ज कुम्भे स तैः तु विद्धः परम-द्विपः रणे तदा परावृत्य भृशम् प्रदुद्रुवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपरान् अपर pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
शितान् शा pos=va,g=m,c=2,n=p,f=part
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
कुम्भे कुम्भ pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
द्विपः द्विप pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
तदा तदा pos=i
परावृत्य परावृत् pos=vi
भृशम् भृशम् pos=i
प्रदुद्रुवे प्रद्रु pos=v,p=3,n=s,l=lit