Original

स तं द्विपं सहसाभ्यापतन्तमविध्यदर्कप्रतिमैः पृषत्कैः ।कर्मारधौतैर्निशितैर्ज्वलद्भिर्नाराचमुख्यैस्त्रिभिरुग्रवेगैः ॥ १३ ॥

Segmented

स तम् द्विपम् सहसा अभ्यापत् अविध्यद् अर्क-प्रतिमैः पृषत्कैः कर्मार-धौतैः निशितैः ज्वलद्भिः नाराच-मुख्यैः त्रिभिः उग्र-वेगैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्विपम् द्विप pos=n,g=m,c=2,n=s
सहसा सहसा pos=i
अभ्यापत् अभ्यापत् pos=va,g=m,c=2,n=s,f=part
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अर्क अर्क pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p
कर्मार कर्मार pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
ज्वलद्भिः ज्वल् pos=va,g=m,c=3,n=p,f=part
नाराच नाराच pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p