Original

तमापतन्तं सहसा तु दृष्ट्वा पाञ्चालराजं युधि राजसिंहः ।तं वै द्विपं प्रेषयामास तूर्णं वधाय राजन्द्रुपदात्मजस्य ॥ १२ ॥

Segmented

तम् आपतन्तम् सहसा तु दृष्ट्वा पाञ्चाल-राजम् युधि राज-सिंहः तम् वै द्विपम् प्रेषयामास तूर्णम् वधाय राजन् द्रुपद-आत्मजस्य

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
पाञ्चाल पाञ्चाल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
राज राजन् pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
वधाय वध pos=n,g=m,c=4,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
द्रुपद द्रुपद pos=n,comp=y
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s