Original

ततस्तु तं वै द्विरदं महात्मा प्रत्युद्ययौ त्वरमाणो जयाय ।जम्भो यथा शक्रसमागमे वै नागेन्द्रमैरावणमिन्द्रवाह्यम् ॥ ११ ॥

Segmented

ततस् तु तम् वै द्विरदम् महात्मा प्रत्युद्ययौ त्वरमाणो जयाय जम्भो यथा शक्र-समागमे वै नाग-इन्द्रम् ऐरावणम् इन्द्र-वाह्यम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
द्विरदम् द्विरद pos=n,g=m,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
जयाय जय pos=n,g=m,c=4,n=s
जम्भो जम्भ pos=n,g=m,c=1,n=s
यथा यथा pos=i
शक्र शक्र pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
वै वै pos=i
नाग नाग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
ऐरावणम् ऐरावण pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
वाह्यम् वाह्य pos=n,g=n,c=2,n=s