Original

श्रुत्वा निनादं त्वथ कौरवाणां हर्षाद्विमुक्तं सह शङ्खशब्दैः ।सेनापतिः पाण्डवसृञ्जयानां पाञ्चालपुत्रो न ममर्ष रोषात् ॥ १० ॥

Segmented

श्रुत्वा निनादम् तु अथ कौरवाणाम् हर्षाद् विमुक्तम् सह शङ्ख-शब्दैः सेनापतिः पाण्डव-सृञ्जयानाम् पाञ्चाल-पुत्रः न ममर्ष रोषात्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
निनादम् निनाद pos=n,g=m,c=2,n=s
तु तु pos=i
अथ अथ pos=i
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
विमुक्तम् विमुच् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
शङ्ख शङ्ख pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
ममर्ष मृष् pos=v,p=3,n=s,l=lit
रोषात् रोष pos=n,g=m,c=5,n=s