Original

संजय उवाच ।संनिवृत्ते बलौघे तु शाल्वो म्लेच्छगणाधिपः ।अभ्यवर्तत संक्रुद्धः पाण्डूनां सुमहद्बलम् ॥ १ ॥

Segmented

संजय उवाच संनिवृत्ते बल-ओघे तु शाल्वो म्लेच्छ-गण-अधिपः अभ्यवर्तत संक्रुद्धः पाण्डूनाम् सु महत् बलम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संनिवृत्ते संनिवृत् pos=va,g=m,c=7,n=s,f=part
बल बल pos=n,comp=y
ओघे ओघ pos=n,g=m,c=7,n=s
तु तु pos=i
शाल्वो शाल्व pos=n,g=m,c=1,n=s
म्लेच्छ म्लेच्छ pos=n,comp=y
गण गण pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s