Original

संरक्षितो भीमसेनेन राजा माद्रीसुताभ्यामथ माधवेन ।मद्राधिपं पत्रिभिरुग्रवेगैः स्तनान्तरे धर्मसुतो निजघ्ने ॥ ९ ॥

Segmented

संरक्षितो भीमसेनेन राजा माद्री-सुताभ्याम् अथ माधवेन मद्र-अधिपम् पत्रिभिः उग्र-वेगैः स्तनान्तरे धर्मसुतो निजघ्ने

Analysis

Word Lemma Parse
संरक्षितो संरक्ष् pos=va,g=m,c=1,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
सुताभ्याम् सुत pos=n,g=m,c=3,n=d
अथ अथ pos=i
माधवेन माधव pos=n,g=m,c=3,n=s
मद्र मद्र pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
उग्र उग्र pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
धर्मसुतो धर्मसुत pos=n,g=m,c=1,n=s
निजघ्ने निहन् pos=v,p=3,n=s,l=lit