Original

युधिष्ठिरं च प्रशशंसुराजौ पुरा सुरा वृत्रवधे यथेन्द्रम् ।चक्रुश्च नानाविधवाद्यशब्दान्निनादयन्तो वसुधां समन्तात् ॥ ८७ ॥

Segmented

युधिष्ठिरम् च प्रशशंसुः आजौ पुरा सुरा वृत्र-वधे यथा इन्द्रम् चक्रुः च नानाविध-वाद्य-शब्दान् निनादयन्तो वसुधाम् समन्तात्

Analysis

Word Lemma Parse
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
आजौ आजि pos=n,g=m,c=7,n=s
पुरा पुरा pos=i
सुरा सुर pos=n,g=m,c=1,n=p
वृत्र वृत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
pos=i
नानाविध नानाविध pos=a,comp=y
वाद्य वाद्य pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
निनादयन्तो निनादय् pos=va,g=m,c=1,n=p,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
समन्तात् समन्तात् pos=i