Original

ततः शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम् ।विव्याध चाश्वान्निशितैस्तस्याष्टाभिः शिलीमुखैः ॥ ८४ ॥

Segmented

ततः शारद्वतो ऽष्टाभिः प्रत्यविध्यद् युधिष्ठिरम् विव्याध च अश्वान् निशितैः तस्य अष्टाभिः शिलीमुखैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
ऽष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
प्रत्यविध्यद् प्रतिव्यध् pos=v,p=3,n=s,l=lan
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p