Original

अश्वत्थामा ततो राज्ञा हताश्वं विरथीकृतम् ।समपोवाह हार्दिक्यं स्वरथेन युधिष्ठिरात् ॥ ८३ ॥

Segmented

अश्वत्थामा ततो राज्ञा हत-अश्वम् विरथीकृतम् समपोवाह हार्दिक्यम् स्व-रथेन युधिष्ठिरात्

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
विरथीकृतम् विरथीकृ pos=va,g=m,c=2,n=s,f=part
समपोवाह समपवह् pos=v,p=3,n=s,l=lit
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s