Original

ततो युधिष्ठिरो राजा त्वरमाणो महारथः ।चतुर्भिर्निजघानाश्वान्पत्रिभिः कृतवर्मणः ।विव्याध गौतमं चापि षड्भिर्भल्लैः सुतेजनैः ॥ ८२ ॥

Segmented

ततो युधिष्ठिरो राजा त्वरमाणो महा-रथः चतुर्भिः निजघान अश्वान् पत्रिभिः कृतवर्मणः विव्याध गौतमम् च अपि षड्भिः भल्लैः सु तेजनैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
अश्वान् अश्व pos=n,g=m,c=2,n=p
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
गौतमम् गौतम pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
षड्भिः षष् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
सु सु pos=i
तेजनैः तेजन pos=n,g=m,c=3,n=p