Original

तं परे नाभ्यवर्तन्त मर्त्या मृत्युमिवागतम् ।अथान्यं रथमास्थाय हार्दिक्योऽपि न्यवर्तत ॥ ८१ ॥

Segmented

तम् परे न अभ्यवर्तन्त मर्त्या मृत्युम् इव आगतम् अथ अन्यम् रथम् आस्थाय हार्दिक्यो ऽपि न्यवर्तत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
परे पर pos=n,g=m,c=1,n=p
pos=i
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
मर्त्या मर्त्य pos=n,g=m,c=1,n=p
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan