Original

पाण्डवान्सरथान्दृष्ट्वा धृष्टद्युम्नं च पार्षतम् ।आनर्तं च दुराधर्षं शितैर्बाणैरवाकिरत् ॥ ८० ॥

Segmented

पाण्डवान् स रथान् दृष्ट्वा धृष्टद्युम्नम् च पार्षतम् आनर्तम् च दुराधर्षम् शितैः बाणैः अवाकिरत्

Analysis

Word Lemma Parse
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
आनर्तम् आनर्त pos=n,g=m,c=2,n=s
pos=i
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan