Original

ततो दुर्योधनो दृष्ट्वा भग्नं स्वबलमन्तिकात् ।जवेनापततः पार्थानेकः सर्वानवारयत् ॥ ७९ ॥

Segmented

ततो दुर्योधनो दृष्ट्वा भग्नम् स्व-बलम् अन्तिकात् जवेन आपततः पार्थान् एकः सर्वान् अवारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
जवेन जव pos=n,g=m,c=3,n=s
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
पार्थान् पार्थ pos=n,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan