Original

तत्परे नावबुध्यन्त सैन्येन रजसा वृते ।बलं तु हतभूयिष्ठं तत्तदासीत्पराङ्मुखम् ॥ ७७ ॥

Segmented

तद्-परे न अवबुध्यन्त सैन्येन रजसा वृते बलम् तु हत-भूयिष्ठम् तत् तदा आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
pos=i
अवबुध्यन्त अवबुध् pos=v,p=3,n=p,l=lan
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
वृते वृ pos=va,g=m,c=7,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
तु तु pos=i
हत हन् pos=va,comp=y,f=part
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s