Original

ततो रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः ।अश्वांस्तस्यावधीत्तूर्णमुभौ च पार्ष्णिसारथी ॥ ७५ ॥

Segmented

ततो रथम् युग-ईषाम् च छित्त्वा भल्लैः सु संयतैः अश्वान् तस्य अवधीत् तूर्णम् उभौ च पार्ष्णिसारथी

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
युग युग pos=n,comp=y
ईषाम् ईषा pos=n,g=f,c=2,n=s
pos=i
छित्त्वा छिद् pos=vi
भल्लैः भल्ल pos=n,g=m,c=3,n=p
सु सु pos=i
संयतैः संयम् pos=va,g=m,c=3,n=p,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
तूर्णम् तूर्णम् pos=i
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d