Original

तदादाय धनुः श्रेष्ठं वरिष्ठः सर्वधन्विनाम् ।हार्दिक्यं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ७४ ॥

Segmented

तद् आदाय धनुः श्रेष्ठम् वरिष्ठः सर्व-धन्विनाम् हार्दिक्यम् दशभिः बाणैः प्रत्यविध्यत् स्तनान्तरे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s