Original

सात्यकिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः ।चापमेकेन चिच्छेद हार्दिक्यो नतपर्वणा ॥ ७२ ॥

Segmented

सात्यकिम् दशभिः विद्ध्वा हयान् च अस्य त्रिभिः शरैः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p