Original

इषुभिर्विमलाभासैश्छादयन्तौ परस्परम् ।अर्चिर्भिरिव सूर्यस्य दिवाकरसमप्रभौ ॥ ७० ॥

Segmented

इषुभिः विमल-आभासैः छादय् परस्परम् अर्चिर्भिः इव सूर्यस्य दिवाकर-सम-प्रभौ

Analysis

Word Lemma Parse
इषुभिः इषु pos=n,g=m,c=3,n=p
विमल विमल pos=a,comp=y
आभासैः आभास pos=n,g=m,c=3,n=p
छादय् छादय् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
प्रभौ प्रभा pos=n,g=m,c=1,n=d