Original

तं भीमसेनश्च शिनेश्च नप्ता माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।समागतं भीमबलेन राज्ञा पर्यापुरन्योन्यमथाह्वयन्तः ॥ ७ ॥

Segmented

तम् भीमसेनः च शिनि च नप्ता माद्र्याः च पुत्रौ पुरुष-प्रवीरौ समागतम् भीमबलेन राज्ञा पर्यापुः अन्योन्यम् अथ आह्वा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
शिनि शिनि pos=n,g=m,c=6,n=s
pos=i
नप्ता नप्तृ pos=n,g=m,c=1,n=s
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
प्रवीरौ प्रवीर pos=n,g=m,c=1,n=d
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part
भीमबलेन भीमबल pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
पर्यापुः पर्याप् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
आह्वा आह्वा pos=va,g=m,c=1,n=p,f=part