Original

तमायान्तं महेष्वासमप्रसह्यं दुरासदम् ।हार्दिक्यस्त्वरितो राजन्प्रत्यगृह्णादभीतवत् ॥ ६८ ॥

Segmented

तम् आयान्तम् महा-इष्वासम् अप्रसह्यम् दुरासदम् हार्दिक्यः त्वरितः राजन् प्रत्यगृह्णाद् अभीत-वत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
अप्रसह्यम् अप्रसह्य pos=a,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i