Original

तांस्तथा भज्यतस्त्रस्तान्कौरवान्भरतर्षभ ।शिनेर्नप्ता किरन्बाणैरभ्यवर्तत सात्यकिः ॥ ६७ ॥

Segmented

तान् तथा भञ्ज् त्रस्तान् कौरवान् भरत-ऋषभ शिनेः नप्ता किरन् बाणैः अभ्यवर्तत सात्यकिः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
भञ्ज् भञ्ज् pos=va,g=m,c=2,n=p,f=part
त्रस्तान् त्रस् pos=va,g=m,c=2,n=p,f=part
कौरवान् कौरव pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s