Original

शल्यानुजं हतं दृष्ट्वा तावकास्त्यक्तजीविताः ।वित्रेसुः पाण्डवभयाद्रजोध्वस्तास्तथा भृशम् ॥ ६६ ॥

Segmented

शल्य-अनुजम् हतम् दृष्ट्वा तावकाः त्यक्त-जीविताः वित्रेसुः पाण्डव-भयात् रजः-ध्वस्ताः तथा भृशम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
तावकाः तावक pos=a,g=m,c=1,n=p
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
पाण्डव पाण्डव pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
रजः रजस् pos=n,comp=y
ध्वस्ताः ध्वंस् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
भृशम् भृशम् pos=i