Original

तस्यापकृष्टशीर्षं तच्छरीरं पतितं रथात् ।रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यमभज्यत ॥ ६४ ॥

Segmented

तस्य अपकृष्ट-शीर्षम् तत् शरीरम् पतितम् रथात् रुधिरेण अवसिच्-अङ्गम् दृष्ट्वा सैन्यम् अभज्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपकृष्ट अपकृष् pos=va,comp=y,f=part
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
पतितम् पत् pos=va,g=n,c=2,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवसिच् अवसिच् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan