Original

सकुण्डलं तद्ददृशे पतमानं शिरो रथात् ।पुण्यक्षयमिव प्राप्य पतन्तं स्वर्गवासिनम् ॥ ६३ ॥

Segmented

स कुण्डलम् तद् ददृशे पतमानम् शिरो रथात् पुण्य-क्षयम् इव प्राप्य पतन्तम् स्वर्ग-वासिनम्

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
पतमानम् पत् pos=va,g=n,c=2,n=s,f=part
शिरो शिरस् pos=n,g=n,c=2,n=s
रथात् रथ pos=n,g=m,c=5,n=s
पुण्य पुण्य pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
इव इव pos=i
प्राप्य प्राप् pos=vi
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
वासिनम् वासिन् pos=a,g=m,c=2,n=s